Declension table of ātuji

Deva

NeuterSingularDualPlural
Nominativeātuji ātujinī ātujīni
Vocativeātuji ātujinī ātujīni
Accusativeātuji ātujinī ātujīni
Instrumentalātujinā ātujibhyām ātujibhiḥ
Dativeātujine ātujibhyām ātujibhyaḥ
Ablativeātujinaḥ ātujibhyām ātujibhyaḥ
Genitiveātujinaḥ ātujinoḥ ātujīnām
Locativeātujini ātujinoḥ ātujiṣu

Compound ātuji -

Adverb -ātuji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria