Declension table of ?āttavidyā

Deva

FeminineSingularDualPlural
Nominativeāttavidyā āttavidye āttavidyāḥ
Vocativeāttavidye āttavidye āttavidyāḥ
Accusativeāttavidyām āttavidye āttavidyāḥ
Instrumentalāttavidyayā āttavidyābhyām āttavidyābhiḥ
Dativeāttavidyāyai āttavidyābhyām āttavidyābhyaḥ
Ablativeāttavidyāyāḥ āttavidyābhyām āttavidyābhyaḥ
Genitiveāttavidyāyāḥ āttavidyayoḥ āttavidyānām
Locativeāttavidyāyām āttavidyayoḥ āttavidyāsu

Adverb -āttavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria