Declension table of ?āttavidya

Deva

NeuterSingularDualPlural
Nominativeāttavidyam āttavidye āttavidyāni
Vocativeāttavidya āttavidye āttavidyāni
Accusativeāttavidyam āttavidye āttavidyāni
Instrumentalāttavidyena āttavidyābhyām āttavidyaiḥ
Dativeāttavidyāya āttavidyābhyām āttavidyebhyaḥ
Ablativeāttavidyāt āttavidyābhyām āttavidyebhyaḥ
Genitiveāttavidyasya āttavidyayoḥ āttavidyānām
Locativeāttavidye āttavidyayoḥ āttavidyeṣu

Compound āttavidya -

Adverb -āttavidyam -āttavidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria