Declension table of āttavidya

Deva

MasculineSingularDualPlural
Nominativeāttavidyaḥ āttavidyau āttavidyāḥ
Vocativeāttavidya āttavidyau āttavidyāḥ
Accusativeāttavidyam āttavidyau āttavidyān
Instrumentalāttavidyena āttavidyābhyām āttavidyaiḥ
Dativeāttavidyāya āttavidyābhyām āttavidyebhyaḥ
Ablativeāttavidyāt āttavidyābhyām āttavidyebhyaḥ
Genitiveāttavidyasya āttavidyayoḥ āttavidyānām
Locativeāttavidye āttavidyayoḥ āttavidyeṣu

Compound āttavidya -

Adverb -āttavidyam -āttavidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria