Declension table of ?āttavidya

Deva

MasculineSingularDualPlural
Nominativeāttavidyaḥ āttavidyau āttavidyāḥ
Vocativeāttavidya āttavidyau āttavidyāḥ
Accusativeāttavidyam āttavidyau āttavidyān
Instrumentalāttavidyena āttavidyābhyām āttavidyaiḥ āttavidyebhiḥ
Dativeāttavidyāya āttavidyābhyām āttavidyebhyaḥ
Ablativeāttavidyāt āttavidyābhyām āttavidyebhyaḥ
Genitiveāttavidyasya āttavidyayoḥ āttavidyānām
Locativeāttavidye āttavidyayoḥ āttavidyeṣu

Compound āttavidya -

Adverb -āttavidyam -āttavidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria