Declension table of ?āttavibhava

Deva

MasculineSingularDualPlural
Nominativeāttavibhavaḥ āttavibhavau āttavibhavāḥ
Vocativeāttavibhava āttavibhavau āttavibhavāḥ
Accusativeāttavibhavam āttavibhavau āttavibhavān
Instrumentalāttavibhavena āttavibhavābhyām āttavibhavaiḥ āttavibhavebhiḥ
Dativeāttavibhavāya āttavibhavābhyām āttavibhavebhyaḥ
Ablativeāttavibhavāt āttavibhavābhyām āttavibhavebhyaḥ
Genitiveāttavibhavasya āttavibhavayoḥ āttavibhavānām
Locativeāttavibhave āttavibhavayoḥ āttavibhaveṣu

Compound āttavibhava -

Adverb -āttavibhavam -āttavibhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria