Declension table of ?āttasvatva

Deva

NeuterSingularDualPlural
Nominativeāttasvatvam āttasvatve āttasvatvāni
Vocativeāttasvatva āttasvatve āttasvatvāni
Accusativeāttasvatvam āttasvatve āttasvatvāni
Instrumentalāttasvatvena āttasvatvābhyām āttasvatvaiḥ
Dativeāttasvatvāya āttasvatvābhyām āttasvatvebhyaḥ
Ablativeāttasvatvāt āttasvatvābhyām āttasvatvebhyaḥ
Genitiveāttasvatvasya āttasvatvayoḥ āttasvatvānām
Locativeāttasvatve āttasvatvayoḥ āttasvatveṣu

Compound āttasvatva -

Adverb -āttasvatvam -āttasvatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria