Declension table of ?āttasvā

Deva

FeminineSingularDualPlural
Nominativeāttasvā āttasve āttasvāḥ
Vocativeāttasve āttasve āttasvāḥ
Accusativeāttasvām āttasve āttasvāḥ
Instrumentalāttasvayā āttasvābhyām āttasvābhiḥ
Dativeāttasvāyai āttasvābhyām āttasvābhyaḥ
Ablativeāttasvāyāḥ āttasvābhyām āttasvābhyaḥ
Genitiveāttasvāyāḥ āttasvayoḥ āttasvānām
Locativeāttasvāyām āttasvayoḥ āttasvāsu

Adverb -āttasvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria