Declension table of ?āttasva

Deva

MasculineSingularDualPlural
Nominativeāttasvaḥ āttasvau āttasvāḥ
Vocativeāttasva āttasvau āttasvāḥ
Accusativeāttasvam āttasvau āttasvān
Instrumentalāttasvena āttasvābhyām āttasvaiḥ āttasvebhiḥ
Dativeāttasvāya āttasvābhyām āttasvebhyaḥ
Ablativeāttasvāt āttasvābhyām āttasvebhyaḥ
Genitiveāttasvasya āttasvayoḥ āttasvānām
Locativeāttasve āttasvayoḥ āttasveṣu

Compound āttasva -

Adverb -āttasvam -āttasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria