Declension table of āttasva

Deva

MasculineSingularDualPlural
Nominativeāttasvaḥ āttasvau āttasvāḥ
Vocativeāttasva āttasvau āttasvāḥ
Accusativeāttasvam āttasvau āttasvān
Instrumentalāttasvena āttasvābhyām āttasvaiḥ
Dativeāttasvāya āttasvābhyām āttasvebhyaḥ
Ablativeāttasvāt āttasvābhyām āttasvebhyaḥ
Genitiveāttasvasya āttasvayoḥ āttasvānām
Locativeāttasve āttasvayoḥ āttasveṣu

Compound āttasva -

Adverb -āttasvam -āttasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria