Declension table of ?āttasomapīthīyā

Deva

FeminineSingularDualPlural
Nominativeāttasomapīthīyā āttasomapīthīye āttasomapīthīyāḥ
Vocativeāttasomapīthīye āttasomapīthīye āttasomapīthīyāḥ
Accusativeāttasomapīthīyām āttasomapīthīye āttasomapīthīyāḥ
Instrumentalāttasomapīthīyayā āttasomapīthīyābhyām āttasomapīthīyābhiḥ
Dativeāttasomapīthīyāyai āttasomapīthīyābhyām āttasomapīthīyābhyaḥ
Ablativeāttasomapīthīyāyāḥ āttasomapīthīyābhyām āttasomapīthīyābhyaḥ
Genitiveāttasomapīthīyāyāḥ āttasomapīthīyayoḥ āttasomapīthīyānām
Locativeāttasomapīthīyāyām āttasomapīthīyayoḥ āttasomapīthīyāsu

Adverb -āttasomapīthīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria