Declension table of āttamanaskaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āttamanaskam | āttamanaske | āttamanaskāni |
Vocative | āttamanaska | āttamanaske | āttamanaskāni |
Accusative | āttamanaskam | āttamanaske | āttamanaskāni |
Instrumental | āttamanaskena | āttamanaskābhyām | āttamanaskaiḥ |
Dative | āttamanaskāya | āttamanaskābhyām | āttamanaskebhyaḥ |
Ablative | āttamanaskāt | āttamanaskābhyām | āttamanaskebhyaḥ |
Genitive | āttamanaskasya | āttamanaskayoḥ | āttamanaskānām |
Locative | āttamanaske | āttamanaskayoḥ | āttamanaskeṣu |