Declension table of ?āttamanaska

Deva

NeuterSingularDualPlural
Nominativeāttamanaskam āttamanaske āttamanaskāni
Vocativeāttamanaska āttamanaske āttamanaskāni
Accusativeāttamanaskam āttamanaske āttamanaskāni
Instrumentalāttamanaskena āttamanaskābhyām āttamanaskaiḥ
Dativeāttamanaskāya āttamanaskābhyām āttamanaskebhyaḥ
Ablativeāttamanaskāt āttamanaskābhyām āttamanaskebhyaḥ
Genitiveāttamanaskasya āttamanaskayoḥ āttamanaskānām
Locativeāttamanaske āttamanaskayoḥ āttamanaskeṣu

Compound āttamanaska -

Adverb -āttamanaskam -āttamanaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria