Declension table of āttamanaska

Deva

MasculineSingularDualPlural
Nominativeāttamanaskaḥ āttamanaskau āttamanaskāḥ
Vocativeāttamanaska āttamanaskau āttamanaskāḥ
Accusativeāttamanaskam āttamanaskau āttamanaskān
Instrumentalāttamanaskena āttamanaskābhyām āttamanaskaiḥ
Dativeāttamanaskāya āttamanaskābhyām āttamanaskebhyaḥ
Ablativeāttamanaskāt āttamanaskābhyām āttamanaskebhyaḥ
Genitiveāttamanaskasya āttamanaskayoḥ āttamanaskānām
Locativeāttamanaske āttamanaskayoḥ āttamanaskeṣu

Compound āttamanaska -

Adverb -āttamanaskam -āttamanaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria