Declension table of ?āttamanas

Deva

NeuterSingularDualPlural
Nominativeāttamanaḥ āttamanasī āttamanāṃsi
Vocativeāttamanaḥ āttamanasī āttamanāṃsi
Accusativeāttamanaḥ āttamanasī āttamanāṃsi
Instrumentalāttamanasā āttamanobhyām āttamanobhiḥ
Dativeāttamanase āttamanobhyām āttamanobhyaḥ
Ablativeāttamanasaḥ āttamanobhyām āttamanobhyaḥ
Genitiveāttamanasaḥ āttamanasoḥ āttamanasām
Locativeāttamanasi āttamanasoḥ āttamanaḥsu

Compound āttamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria