Declension table of āttalakṣmi

Deva

NeuterSingularDualPlural
Nominativeāttalakṣmi āttalakṣmiṇī āttalakṣmīṇi
Vocativeāttalakṣmi āttalakṣmiṇī āttalakṣmīṇi
Accusativeāttalakṣmi āttalakṣmiṇī āttalakṣmīṇi
Instrumentalāttalakṣmiṇā āttalakṣmibhyām āttalakṣmibhiḥ
Dativeāttalakṣmiṇe āttalakṣmibhyām āttalakṣmibhyaḥ
Ablativeāttalakṣmiṇaḥ āttalakṣmibhyām āttalakṣmibhyaḥ
Genitiveāttalakṣmiṇaḥ āttalakṣmiṇoḥ āttalakṣmīṇām
Locativeāttalakṣmiṇi āttalakṣmiṇoḥ āttalakṣmiṣu

Compound āttalakṣmi -

Adverb -āttalakṣmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria