Declension table of ?āttakānti_ā

Deva

FeminineSingularDualPlural
Nominativeāttakānti_ā āttakānti_e āttakānti_āḥ
Vocativeāttakānti_e āttakānti_e āttakānti_āḥ
Accusativeāttakānti_ām āttakānti_e āttakānti_āḥ
Instrumentalāttakānti_ayā āttakānti_ābhyām āttakānti_ābhiḥ
Dativeāttakānti_āyai āttakānti_ābhyām āttakānti_ābhyaḥ
Ablativeāttakānti_āyāḥ āttakānti_ābhyām āttakānti_ābhyaḥ
Genitiveāttakānti_āyāḥ āttakānti_ayoḥ āttakānti_ānām
Locativeāttakānti_āyām āttakānti_ayoḥ āttakānti_āsu

Adverb -āttakānti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria