Declension table of ?āttakānti

Deva

MasculineSingularDualPlural
Nominativeāttakāntiḥ āttakāntī āttakāntayaḥ
Vocativeāttakānte āttakāntī āttakāntayaḥ
Accusativeāttakāntim āttakāntī āttakāntīn
Instrumentalāttakāntinā āttakāntibhyām āttakāntibhiḥ
Dativeāttakāntaye āttakāntibhyām āttakāntibhyaḥ
Ablativeāttakānteḥ āttakāntibhyām āttakāntibhyaḥ
Genitiveāttakānteḥ āttakāntyoḥ āttakāntīnām
Locativeāttakāntau āttakāntyoḥ āttakāntiṣu

Compound āttakānti -

Adverb -āttakānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria