Declension table of āttagarvāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āttagarvā | āttagarve | āttagarvāḥ |
Vocative | āttagarve | āttagarve | āttagarvāḥ |
Accusative | āttagarvām | āttagarve | āttagarvāḥ |
Instrumental | āttagarvayā | āttagarvābhyām | āttagarvābhiḥ |
Dative | āttagarvāyai | āttagarvābhyām | āttagarvābhyaḥ |
Ablative | āttagarvāyāḥ | āttagarvābhyām | āttagarvābhyaḥ |
Genitive | āttagarvāyāḥ | āttagarvayoḥ | āttagarvāṇām |
Locative | āttagarvāyām | āttagarvayoḥ | āttagarvāsu |