Declension table of āttagarvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āttagarvaḥ | āttagarvau | āttagarvāḥ |
Vocative | āttagarva | āttagarvau | āttagarvāḥ |
Accusative | āttagarvam | āttagarvau | āttagarvān |
Instrumental | āttagarveṇa | āttagarvābhyām | āttagarvaiḥ |
Dative | āttagarvāya | āttagarvābhyām | āttagarvebhyaḥ |
Ablative | āttagarvāt | āttagarvābhyām | āttagarvebhyaḥ |
Genitive | āttagarvasya | āttagarvayoḥ | āttagarvāṇām |
Locative | āttagarve | āttagarvayoḥ | āttagarveṣu |