Declension table of ?āttagandhā

Deva

FeminineSingularDualPlural
Nominativeāttagandhā āttagandhe āttagandhāḥ
Vocativeāttagandhe āttagandhe āttagandhāḥ
Accusativeāttagandhām āttagandhe āttagandhāḥ
Instrumentalāttagandhayā āttagandhābhyām āttagandhābhiḥ
Dativeāttagandhāyai āttagandhābhyām āttagandhābhyaḥ
Ablativeāttagandhāyāḥ āttagandhābhyām āttagandhābhyaḥ
Genitiveāttagandhāyāḥ āttagandhayoḥ āttagandhānām
Locativeāttagandhāyām āttagandhayoḥ āttagandhāsu

Adverb -āttagandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria