Declension table of āttagandhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āttagandhaḥ | āttagandhau | āttagandhāḥ |
Vocative | āttagandha | āttagandhau | āttagandhāḥ |
Accusative | āttagandham | āttagandhau | āttagandhān |
Instrumental | āttagandhena | āttagandhābhyām | āttagandhaiḥ |
Dative | āttagandhāya | āttagandhābhyām | āttagandhebhyaḥ |
Ablative | āttagandhāt | āttagandhābhyām | āttagandhebhyaḥ |
Genitive | āttagandhasya | āttagandhayoḥ | āttagandhānām |
Locative | āttagandhe | āttagandhayoḥ | āttagandheṣu |