Declension table of ?ātreyīya

Deva

NeuterSingularDualPlural
Nominativeātreyīyam ātreyīye ātreyīyāṇi
Vocativeātreyīya ātreyīye ātreyīyāṇi
Accusativeātreyīyam ātreyīye ātreyīyāṇi
Instrumentalātreyīyeṇa ātreyīyābhyām ātreyīyaiḥ
Dativeātreyīyāya ātreyīyābhyām ātreyīyebhyaḥ
Ablativeātreyīyāt ātreyīyābhyām ātreyīyebhyaḥ
Genitiveātreyīyasya ātreyīyayoḥ ātreyīyāṇām
Locativeātreyīye ātreyīyayoḥ ātreyīyeṣu

Compound ātreyīya -

Adverb -ātreyīyam -ātreyīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria