Declension table of ?ātreyāyaṇa

Deva

MasculineSingularDualPlural
Nominativeātreyāyaṇaḥ ātreyāyaṇau ātreyāyaṇāḥ
Vocativeātreyāyaṇa ātreyāyaṇau ātreyāyaṇāḥ
Accusativeātreyāyaṇam ātreyāyaṇau ātreyāyaṇān
Instrumentalātreyāyaṇena ātreyāyaṇābhyām ātreyāyaṇaiḥ ātreyāyaṇebhiḥ
Dativeātreyāyaṇāya ātreyāyaṇābhyām ātreyāyaṇebhyaḥ
Ablativeātreyāyaṇāt ātreyāyaṇābhyām ātreyāyaṇebhyaḥ
Genitiveātreyāyaṇasya ātreyāyaṇayoḥ ātreyāyaṇānām
Locativeātreyāyaṇe ātreyāyaṇayoḥ ātreyāyaṇeṣu

Compound ātreyāyaṇa -

Adverb -ātreyāyaṇam -ātreyāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria