Declension table of ?ātodinī

Deva

FeminineSingularDualPlural
Nominativeātodinī ātodinyau ātodinyaḥ
Vocativeātodini ātodinyau ātodinyaḥ
Accusativeātodinīm ātodinyau ātodinīḥ
Instrumentalātodinyā ātodinībhyām ātodinībhiḥ
Dativeātodinyai ātodinībhyām ātodinībhyaḥ
Ablativeātodinyāḥ ātodinībhyām ātodinībhyaḥ
Genitiveātodinyāḥ ātodinyoḥ ātodinīnām
Locativeātodinyām ātodinyoḥ ātodinīṣu

Compound ātodini - ātodinī -

Adverb -ātodini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria