Declension table of ?ātodin

Deva

NeuterSingularDualPlural
Nominativeātodi ātodinī ātodīni
Vocativeātodin ātodi ātodinī ātodīni
Accusativeātodi ātodinī ātodīni
Instrumentalātodinā ātodibhyām ātodibhiḥ
Dativeātodine ātodibhyām ātodibhyaḥ
Ablativeātodinaḥ ātodibhyām ātodibhyaḥ
Genitiveātodinaḥ ātodinoḥ ātodinām
Locativeātodini ātodinoḥ ātodiṣu

Compound ātodi -

Adverb -ātodi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria