Declension table of ?ātmopama

Deva

MasculineSingularDualPlural
Nominativeātmopamaḥ ātmopamau ātmopamāḥ
Vocativeātmopama ātmopamau ātmopamāḥ
Accusativeātmopamam ātmopamau ātmopamān
Instrumentalātmopamena ātmopamābhyām ātmopamaiḥ ātmopamebhiḥ
Dativeātmopamāya ātmopamābhyām ātmopamebhyaḥ
Ablativeātmopamāt ātmopamābhyām ātmopamebhyaḥ
Genitiveātmopamasya ātmopamayoḥ ātmopamānām
Locativeātmopame ātmopamayoḥ ātmopameṣu

Compound ātmopama -

Adverb -ātmopamam -ātmopamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria