Declension table of ?ātmopajīvin

Deva

NeuterSingularDualPlural
Nominativeātmopajīvi ātmopajīvinī ātmopajīvīni
Vocativeātmopajīvin ātmopajīvi ātmopajīvinī ātmopajīvīni
Accusativeātmopajīvi ātmopajīvinī ātmopajīvīni
Instrumentalātmopajīvinā ātmopajīvibhyām ātmopajīvibhiḥ
Dativeātmopajīvine ātmopajīvibhyām ātmopajīvibhyaḥ
Ablativeātmopajīvinaḥ ātmopajīvibhyām ātmopajīvibhyaḥ
Genitiveātmopajīvinaḥ ātmopajīvinoḥ ātmopajīvinām
Locativeātmopajīvini ātmopajīvinoḥ ātmopajīviṣu

Compound ātmopajīvi -

Adverb -ātmopajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria