Declension table of ātmopajīvin

Deva

MasculineSingularDualPlural
Nominativeātmopajīvī ātmopajīvinau ātmopajīvinaḥ
Vocativeātmopajīvin ātmopajīvinau ātmopajīvinaḥ
Accusativeātmopajīvinam ātmopajīvinau ātmopajīvinaḥ
Instrumentalātmopajīvinā ātmopajīvibhyām ātmopajīvibhiḥ
Dativeātmopajīvine ātmopajīvibhyām ātmopajīvibhyaḥ
Ablativeātmopajīvinaḥ ātmopajīvibhyām ātmopajīvibhyaḥ
Genitiveātmopajīvinaḥ ātmopajīvinoḥ ātmopajīvinām
Locativeātmopajīvini ātmopajīvinoḥ ātmopajīviṣu

Compound ātmopajīvi -

Adverb -ātmopajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria