Declension table of ?ātmollāsa

Deva

MasculineSingularDualPlural
Nominativeātmollāsaḥ ātmollāsau ātmollāsāḥ
Vocativeātmollāsa ātmollāsau ātmollāsāḥ
Accusativeātmollāsam ātmollāsau ātmollāsān
Instrumentalātmollāsena ātmollāsābhyām ātmollāsaiḥ ātmollāsebhiḥ
Dativeātmollāsāya ātmollāsābhyām ātmollāsebhyaḥ
Ablativeātmollāsāt ātmollāsābhyām ātmollāsebhyaḥ
Genitiveātmollāsasya ātmollāsayoḥ ātmollāsānām
Locativeātmollāse ātmollāsayoḥ ātmollāseṣu

Compound ātmollāsa -

Adverb -ātmollāsam -ātmollāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria