Declension table of ātmollāsaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ātmollāsaḥ | ātmollāsau | ātmollāsāḥ |
Vocative | ātmollāsa | ātmollāsau | ātmollāsāḥ |
Accusative | ātmollāsam | ātmollāsau | ātmollāsān |
Instrumental | ātmollāsena | ātmollāsābhyām | ātmollāsaiḥ |
Dative | ātmollāsāya | ātmollāsābhyām | ātmollāsebhyaḥ |
Ablative | ātmollāsāt | ātmollāsābhyām | ātmollāsebhyaḥ |
Genitive | ātmollāsasya | ātmollāsayoḥ | ātmollāsānām |
Locative | ātmollāse | ātmollāsayoḥ | ātmollāseṣu |