Declension table of ?ātmodaya

Deva

MasculineSingularDualPlural
Nominativeātmodayaḥ ātmodayau ātmodayāḥ
Vocativeātmodaya ātmodayau ātmodayāḥ
Accusativeātmodayam ātmodayau ātmodayān
Instrumentalātmodayena ātmodayābhyām ātmodayaiḥ ātmodayebhiḥ
Dativeātmodayāya ātmodayābhyām ātmodayebhyaḥ
Ablativeātmodayāt ātmodayābhyām ātmodayebhyaḥ
Genitiveātmodayasya ātmodayayoḥ ātmodayānām
Locativeātmodaye ātmodayayoḥ ātmodayeṣu

Compound ātmodaya -

Adverb -ātmodayam -ātmodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria