Declension table of ātmodaya

Deva

MasculineSingularDualPlural
Nominativeātmodayaḥ ātmodayau ātmodayāḥ
Vocativeātmodaya ātmodayau ātmodayāḥ
Accusativeātmodayam ātmodayau ātmodayān
Instrumentalātmodayena ātmodayābhyām ātmodayaiḥ
Dativeātmodayāya ātmodayābhyām ātmodayebhyaḥ
Ablativeātmodayāt ātmodayābhyām ātmodayebhyaḥ
Genitiveātmodayasya ātmodayayoḥ ātmodayānām
Locativeātmodaye ātmodayayoḥ ātmodayeṣu

Compound ātmodaya -

Adverb -ātmodayam -ātmodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria