Declension table of ?ātmikā

Deva

FeminineSingularDualPlural
Nominativeātmikā ātmike ātmikāḥ
Vocativeātmike ātmike ātmikāḥ
Accusativeātmikām ātmike ātmikāḥ
Instrumentalātmikayā ātmikābhyām ātmikābhiḥ
Dativeātmikāyai ātmikābhyām ātmikābhyaḥ
Ablativeātmikāyāḥ ātmikābhyām ātmikābhyaḥ
Genitiveātmikāyāḥ ātmikayoḥ ātmikānām
Locativeātmikāyām ātmikayoḥ ātmikāsu

Adverb -ātmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria