Declension table of ātmībhāva

Deva

MasculineSingularDualPlural
Nominativeātmībhāvaḥ ātmībhāvau ātmībhāvāḥ
Vocativeātmībhāva ātmībhāvau ātmībhāvāḥ
Accusativeātmībhāvam ātmībhāvau ātmībhāvān
Instrumentalātmībhāvena ātmībhāvābhyām ātmībhāvaiḥ
Dativeātmībhāvāya ātmībhāvābhyām ātmībhāvebhyaḥ
Ablativeātmībhāvāt ātmībhāvābhyām ātmībhāvebhyaḥ
Genitiveātmībhāvasya ātmībhāvayoḥ ātmībhāvānām
Locativeātmībhāve ātmībhāvayoḥ ātmībhāveṣu

Compound ātmībhāva -

Adverb -ātmībhāvam -ātmībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria