Declension table of ?ātmeśvara

Deva

MasculineSingularDualPlural
Nominativeātmeśvaraḥ ātmeśvarau ātmeśvarāḥ
Vocativeātmeśvara ātmeśvarau ātmeśvarāḥ
Accusativeātmeśvaram ātmeśvarau ātmeśvarān
Instrumentalātmeśvareṇa ātmeśvarābhyām ātmeśvaraiḥ ātmeśvarebhiḥ
Dativeātmeśvarāya ātmeśvarābhyām ātmeśvarebhyaḥ
Ablativeātmeśvarāt ātmeśvarābhyām ātmeśvarebhyaḥ
Genitiveātmeśvarasya ātmeśvarayoḥ ātmeśvarāṇām
Locativeātmeśvare ātmeśvarayoḥ ātmeśvareṣu

Compound ātmeśvara -

Adverb -ātmeśvaram -ātmeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria