Declension table of ātmeśvara

Deva

MasculineSingularDualPlural
Nominativeātmeśvaraḥ ātmeśvarau ātmeśvarāḥ
Vocativeātmeśvara ātmeśvarau ātmeśvarāḥ
Accusativeātmeśvaram ātmeśvarau ātmeśvarān
Instrumentalātmeśvareṇa ātmeśvarābhyām ātmeśvaraiḥ
Dativeātmeśvarāya ātmeśvarābhyām ātmeśvarebhyaḥ
Ablativeātmeśvarāt ātmeśvarābhyām ātmeśvarebhyaḥ
Genitiveātmeśvarasya ātmeśvarayoḥ ātmeśvarāṇām
Locativeātmeśvare ātmeśvarayoḥ ātmeśvareṣu

Compound ātmeśvara -

Adverb -ātmeśvaram -ātmeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria