Declension table of ?ātmaśuddhi

Deva

FeminineSingularDualPlural
Nominativeātmaśuddhiḥ ātmaśuddhī ātmaśuddhayaḥ
Vocativeātmaśuddhe ātmaśuddhī ātmaśuddhayaḥ
Accusativeātmaśuddhim ātmaśuddhī ātmaśuddhīḥ
Instrumentalātmaśuddhyā ātmaśuddhibhyām ātmaśuddhibhiḥ
Dativeātmaśuddhyai ātmaśuddhaye ātmaśuddhibhyām ātmaśuddhibhyaḥ
Ablativeātmaśuddhyāḥ ātmaśuddheḥ ātmaśuddhibhyām ātmaśuddhibhyaḥ
Genitiveātmaśuddhyāḥ ātmaśuddheḥ ātmaśuddhyoḥ ātmaśuddhīnām
Locativeātmaśuddhyām ātmaśuddhau ātmaśuddhyoḥ ātmaśuddhiṣu

Compound ātmaśuddhi -

Adverb -ātmaśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria