Declension table of ?ātmaślāghinī

Deva

FeminineSingularDualPlural
Nominativeātmaślāghinī ātmaślāghinyau ātmaślāghinyaḥ
Vocativeātmaślāghini ātmaślāghinyau ātmaślāghinyaḥ
Accusativeātmaślāghinīm ātmaślāghinyau ātmaślāghinīḥ
Instrumentalātmaślāghinyā ātmaślāghinībhyām ātmaślāghinībhiḥ
Dativeātmaślāghinyai ātmaślāghinībhyām ātmaślāghinībhyaḥ
Ablativeātmaślāghinyāḥ ātmaślāghinībhyām ātmaślāghinībhyaḥ
Genitiveātmaślāghinyāḥ ātmaślāghinyoḥ ātmaślāghinīnām
Locativeātmaślāghinyām ātmaślāghinyoḥ ātmaślāghinīṣu

Compound ātmaślāghini - ātmaślāghinī -

Adverb -ātmaślāghini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria