Declension table of ?ātmaślāghin

Deva

NeuterSingularDualPlural
Nominativeātmaślāghi ātmaślāghinī ātmaślāghīni
Vocativeātmaślāghin ātmaślāghi ātmaślāghinī ātmaślāghīni
Accusativeātmaślāghi ātmaślāghinī ātmaślāghīni
Instrumentalātmaślāghinā ātmaślāghibhyām ātmaślāghibhiḥ
Dativeātmaślāghine ātmaślāghibhyām ātmaślāghibhyaḥ
Ablativeātmaślāghinaḥ ātmaślāghibhyām ātmaślāghibhyaḥ
Genitiveātmaślāghinaḥ ātmaślāghinoḥ ātmaślāghinām
Locativeātmaślāghini ātmaślāghinoḥ ātmaślāghiṣu

Compound ātmaślāghi -

Adverb -ātmaślāghi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria