Declension table of ?ātmaślāghin

Deva

MasculineSingularDualPlural
Nominativeātmaślāghī ātmaślāghinau ātmaślāghinaḥ
Vocativeātmaślāghin ātmaślāghinau ātmaślāghinaḥ
Accusativeātmaślāghinam ātmaślāghinau ātmaślāghinaḥ
Instrumentalātmaślāghinā ātmaślāghibhyām ātmaślāghibhiḥ
Dativeātmaślāghine ātmaślāghibhyām ātmaślāghibhyaḥ
Ablativeātmaślāghinaḥ ātmaślāghibhyām ātmaślāghibhyaḥ
Genitiveātmaślāghinaḥ ātmaślāghinoḥ ātmaślāghinām
Locativeātmaślāghini ātmaślāghinoḥ ātmaślāghiṣu

Compound ātmaślāghi -

Adverb -ātmaślāghi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria