Declension table of ?ātmaślāghā

Deva

FeminineSingularDualPlural
Nominativeātmaślāghā ātmaślāghe ātmaślāghāḥ
Vocativeātmaślāghe ātmaślāghe ātmaślāghāḥ
Accusativeātmaślāghām ātmaślāghe ātmaślāghāḥ
Instrumentalātmaślāghayā ātmaślāghābhyām ātmaślāghābhiḥ
Dativeātmaślāghāyai ātmaślāghābhyām ātmaślāghābhyaḥ
Ablativeātmaślāghāyāḥ ātmaślāghābhyām ātmaślāghābhyaḥ
Genitiveātmaślāghāyāḥ ātmaślāghayoḥ ātmaślāghānām
Locativeātmaślāghāyām ātmaślāghayoḥ ātmaślāghāsu

Adverb -ātmaślāgham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria