Declension table of ?ātmaślāgha

Deva

NeuterSingularDualPlural
Nominativeātmaślāgham ātmaślāghe ātmaślāghāni
Vocativeātmaślāgha ātmaślāghe ātmaślāghāni
Accusativeātmaślāgham ātmaślāghe ātmaślāghāni
Instrumentalātmaślāghena ātmaślāghābhyām ātmaślāghaiḥ
Dativeātmaślāghāya ātmaślāghābhyām ātmaślāghebhyaḥ
Ablativeātmaślāghāt ātmaślāghābhyām ātmaślāghebhyaḥ
Genitiveātmaślāghasya ātmaślāghayoḥ ātmaślāghānām
Locativeātmaślāghe ātmaślāghayoḥ ātmaślāgheṣu

Compound ātmaślāgha -

Adverb -ātmaślāgham -ātmaślāghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria