Declension table of ?ātmaślāgha

Deva

MasculineSingularDualPlural
Nominativeātmaślāghaḥ ātmaślāghau ātmaślāghāḥ
Vocativeātmaślāgha ātmaślāghau ātmaślāghāḥ
Accusativeātmaślāgham ātmaślāghau ātmaślāghān
Instrumentalātmaślāghena ātmaślāghābhyām ātmaślāghaiḥ
Dativeātmaślāghāya ātmaślāghābhyām ātmaślāghebhyaḥ
Ablativeātmaślāghāt ātmaślāghābhyām ātmaślāghebhyaḥ
Genitiveātmaślāghasya ātmaślāghayoḥ ātmaślāghānām
Locativeātmaślāghe ātmaślāghayoḥ ātmaślāgheṣu

Compound ātmaślāgha -

Adverb -ātmaślāgham -ātmaślāghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria