Declension table of ?ātmaśalyā

Deva

FeminineSingularDualPlural
Nominativeātmaśalyā ātmaśalye ātmaśalyāḥ
Vocativeātmaśalye ātmaśalye ātmaśalyāḥ
Accusativeātmaśalyām ātmaśalye ātmaśalyāḥ
Instrumentalātmaśalyayā ātmaśalyābhyām ātmaśalyābhiḥ
Dativeātmaśalyāyai ātmaśalyābhyām ātmaśalyābhyaḥ
Ablativeātmaśalyāyāḥ ātmaśalyābhyām ātmaśalyābhyaḥ
Genitiveātmaśalyāyāḥ ātmaśalyayoḥ ātmaśalyānām
Locativeātmaśalyāyām ātmaśalyayoḥ ātmaśalyāsu

Adverb -ātmaśalyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria