Declension table of ?ātmayoga

Deva

MasculineSingularDualPlural
Nominativeātmayogaḥ ātmayogau ātmayogāḥ
Vocativeātmayoga ātmayogau ātmayogāḥ
Accusativeātmayogam ātmayogau ātmayogān
Instrumentalātmayogena ātmayogābhyām ātmayogaiḥ ātmayogebhiḥ
Dativeātmayogāya ātmayogābhyām ātmayogebhyaḥ
Ablativeātmayogāt ātmayogābhyām ātmayogebhyaḥ
Genitiveātmayogasya ātmayogayoḥ ātmayogānām
Locativeātmayoge ātmayogayoḥ ātmayogeṣu

Compound ātmayoga -

Adverb -ātmayogam -ātmayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria