Declension table of ?ātmavivṛddhi

Deva

FeminineSingularDualPlural
Nominativeātmavivṛddhiḥ ātmavivṛddhī ātmavivṛddhayaḥ
Vocativeātmavivṛddhe ātmavivṛddhī ātmavivṛddhayaḥ
Accusativeātmavivṛddhim ātmavivṛddhī ātmavivṛddhīḥ
Instrumentalātmavivṛddhyā ātmavivṛddhibhyām ātmavivṛddhibhiḥ
Dativeātmavivṛddhyai ātmavivṛddhaye ātmavivṛddhibhyām ātmavivṛddhibhyaḥ
Ablativeātmavivṛddhyāḥ ātmavivṛddheḥ ātmavivṛddhibhyām ātmavivṛddhibhyaḥ
Genitiveātmavivṛddhyāḥ ātmavivṛddheḥ ātmavivṛddhyoḥ ātmavivṛddhīnām
Locativeātmavivṛddhyām ātmavivṛddhau ātmavivṛddhyoḥ ātmavivṛddhiṣu

Compound ātmavivṛddhi -

Adverb -ātmavivṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria