Declension table of ?ātmavittā

Deva

FeminineSingularDualPlural
Nominativeātmavittā ātmavitte ātmavittāḥ
Vocativeātmavitte ātmavitte ātmavittāḥ
Accusativeātmavittām ātmavitte ātmavittāḥ
Instrumentalātmavittayā ātmavittābhyām ātmavittābhiḥ
Dativeātmavittāyai ātmavittābhyām ātmavittābhyaḥ
Ablativeātmavittāyāḥ ātmavittābhyām ātmavittābhyaḥ
Genitiveātmavittāyāḥ ātmavittayoḥ ātmavittānām
Locativeātmavittāyām ātmavittayoḥ ātmavittāsu

Adverb -ātmavittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria