Declension table of ?ātmavidyā

Deva

FeminineSingularDualPlural
Nominativeātmavidyā ātmavidye ātmavidyāḥ
Vocativeātmavidye ātmavidye ātmavidyāḥ
Accusativeātmavidyām ātmavidye ātmavidyāḥ
Instrumentalātmavidyayā ātmavidyābhyām ātmavidyābhiḥ
Dativeātmavidyāyai ātmavidyābhyām ātmavidyābhyaḥ
Ablativeātmavidyāyāḥ ātmavidyābhyām ātmavidyābhyaḥ
Genitiveātmavidyāyāḥ ātmavidyayoḥ ātmavidyānām
Locativeātmavidyāyām ātmavidyayoḥ ātmavidyāsu

Adverb -ātmavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria