Declension table of ātmavañcanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ātmavañcanā | ātmavañcane | ātmavañcanāḥ |
Vocative | ātmavañcane | ātmavañcane | ātmavañcanāḥ |
Accusative | ātmavañcanām | ātmavañcane | ātmavañcanāḥ |
Instrumental | ātmavañcanayā | ātmavañcanābhyām | ātmavañcanābhiḥ |
Dative | ātmavañcanāyai | ātmavañcanābhyām | ātmavañcanābhyaḥ |
Ablative | ātmavañcanāyāḥ | ātmavañcanābhyām | ātmavañcanābhyaḥ |
Genitive | ātmavañcanāyāḥ | ātmavañcanayoḥ | ātmavañcanānām |
Locative | ātmavañcanāyām | ātmavañcanayoḥ | ātmavañcanāsu |