Declension table of ?ātmavañcanā

Deva

FeminineSingularDualPlural
Nominativeātmavañcanā ātmavañcane ātmavañcanāḥ
Vocativeātmavañcane ātmavañcane ātmavañcanāḥ
Accusativeātmavañcanām ātmavañcane ātmavañcanāḥ
Instrumentalātmavañcanayā ātmavañcanābhyām ātmavañcanābhiḥ
Dativeātmavañcanāyai ātmavañcanābhyām ātmavañcanābhyaḥ
Ablativeātmavañcanāyāḥ ātmavañcanābhyām ātmavañcanābhyaḥ
Genitiveātmavañcanāyāḥ ātmavañcanayoḥ ātmavañcanānām
Locativeātmavañcanāyām ātmavañcanayoḥ ātmavañcanāsu

Adverb -ātmavañcanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria