Declension table of ātmavañcakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ātmavañcakam | ātmavañcake | ātmavañcakāni |
Vocative | ātmavañcaka | ātmavañcake | ātmavañcakāni |
Accusative | ātmavañcakam | ātmavañcake | ātmavañcakāni |
Instrumental | ātmavañcakena | ātmavañcakābhyām | ātmavañcakaiḥ |
Dative | ātmavañcakāya | ātmavañcakābhyām | ātmavañcakebhyaḥ |
Ablative | ātmavañcakāt | ātmavañcakābhyām | ātmavañcakebhyaḥ |
Genitive | ātmavañcakasya | ātmavañcakayoḥ | ātmavañcakānām |
Locative | ātmavañcake | ātmavañcakayoḥ | ātmavañcakeṣu |