Declension table of ?ātmavañcaka

Deva

NeuterSingularDualPlural
Nominativeātmavañcakam ātmavañcake ātmavañcakāni
Vocativeātmavañcaka ātmavañcake ātmavañcakāni
Accusativeātmavañcakam ātmavañcake ātmavañcakāni
Instrumentalātmavañcakena ātmavañcakābhyām ātmavañcakaiḥ
Dativeātmavañcakāya ātmavañcakābhyām ātmavañcakebhyaḥ
Ablativeātmavañcakāt ātmavañcakābhyām ātmavañcakebhyaḥ
Genitiveātmavañcakasya ātmavañcakayoḥ ātmavañcakānām
Locativeātmavañcake ātmavañcakayoḥ ātmavañcakeṣu

Compound ātmavañcaka -

Adverb -ātmavañcakam -ātmavañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria