Declension table of ?ātmavañcaka

Deva

MasculineSingularDualPlural
Nominativeātmavañcakaḥ ātmavañcakau ātmavañcakāḥ
Vocativeātmavañcaka ātmavañcakau ātmavañcakāḥ
Accusativeātmavañcakam ātmavañcakau ātmavañcakān
Instrumentalātmavañcakena ātmavañcakābhyām ātmavañcakaiḥ ātmavañcakebhiḥ
Dativeātmavañcakāya ātmavañcakābhyām ātmavañcakebhyaḥ
Ablativeātmavañcakāt ātmavañcakābhyām ātmavañcakebhyaḥ
Genitiveātmavañcakasya ātmavañcakayoḥ ātmavañcakānām
Locativeātmavañcake ātmavañcakayoḥ ātmavañcakeṣu

Compound ātmavañcaka -

Adverb -ātmavañcakam -ātmavañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria