Declension table of ātmavañcaka

Deva

MasculineSingularDualPlural
Nominativeātmavañcakaḥ ātmavañcakau ātmavañcakāḥ
Vocativeātmavañcaka ātmavañcakau ātmavañcakāḥ
Accusativeātmavañcakam ātmavañcakau ātmavañcakān
Instrumentalātmavañcakena ātmavañcakābhyām ātmavañcakaiḥ
Dativeātmavañcakāya ātmavañcakābhyām ātmavañcakebhyaḥ
Ablativeātmavañcakāt ātmavañcakābhyām ātmavañcakebhyaḥ
Genitiveātmavañcakasya ātmavañcakayoḥ ātmavañcakānām
Locativeātmavañcake ātmavañcakayoḥ ātmavañcakeṣu

Compound ātmavañcaka -

Adverb -ātmavañcakam -ātmavañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria