Declension table of ?ātmavaśā

Deva

FeminineSingularDualPlural
Nominativeātmavaśā ātmavaśe ātmavaśāḥ
Vocativeātmavaśe ātmavaśe ātmavaśāḥ
Accusativeātmavaśām ātmavaśe ātmavaśāḥ
Instrumentalātmavaśayā ātmavaśābhyām ātmavaśābhiḥ
Dativeātmavaśāyai ātmavaśābhyām ātmavaśābhyaḥ
Ablativeātmavaśāyāḥ ātmavaśābhyām ātmavaśābhyaḥ
Genitiveātmavaśāyāḥ ātmavaśayoḥ ātmavaśānām
Locativeātmavaśāyām ātmavaśayoḥ ātmavaśāsu

Adverb -ātmavaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria