Declension table of ?ātmavaśa

Deva

NeuterSingularDualPlural
Nominativeātmavaśam ātmavaśe ātmavaśāni
Vocativeātmavaśa ātmavaśe ātmavaśāni
Accusativeātmavaśam ātmavaśe ātmavaśāni
Instrumentalātmavaśena ātmavaśābhyām ātmavaśaiḥ
Dativeātmavaśāya ātmavaśābhyām ātmavaśebhyaḥ
Ablativeātmavaśāt ātmavaśābhyām ātmavaśebhyaḥ
Genitiveātmavaśasya ātmavaśayoḥ ātmavaśānām
Locativeātmavaśe ātmavaśayoḥ ātmavaśeṣu

Compound ātmavaśa -

Adverb -ātmavaśam -ātmavaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria