Declension table of ?ātmavattā

Deva

FeminineSingularDualPlural
Nominativeātmavattā ātmavatte ātmavattāḥ
Vocativeātmavatte ātmavatte ātmavattāḥ
Accusativeātmavattām ātmavatte ātmavattāḥ
Instrumentalātmavattayā ātmavattābhyām ātmavattābhiḥ
Dativeātmavattāyai ātmavattābhyām ātmavattābhyaḥ
Ablativeātmavattāyāḥ ātmavattābhyām ātmavattābhyaḥ
Genitiveātmavattāyāḥ ātmavattayoḥ ātmavattānām
Locativeātmavattāyām ātmavattayoḥ ātmavattāsu

Adverb -ātmavattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria