Declension table of ?ātmavatā

Deva

FeminineSingularDualPlural
Nominativeātmavatā ātmavate ātmavatāḥ
Vocativeātmavate ātmavate ātmavatāḥ
Accusativeātmavatām ātmavate ātmavatāḥ
Instrumentalātmavatayā ātmavatābhyām ātmavatābhiḥ
Dativeātmavatāyai ātmavatābhyām ātmavatābhyaḥ
Ablativeātmavatāyāḥ ātmavatābhyām ātmavatābhyaḥ
Genitiveātmavatāyāḥ ātmavatayoḥ ātmavatānām
Locativeātmavatāyām ātmavatayoḥ ātmavatāsu

Adverb -ātmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria